B 374-41 Baudhāyanacarakasautrāmaṇiprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/41
Title: Baudhāyanacarakasautrāmaṇiprayoga
Dimensions: 25.3 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4514
Remarks:


Reel No. B 374-41 Inventory No. 6934

Title Baudhāyacarakasautrāmaṇiprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.3 x 11.0 cm

Folios 6

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the sautrā. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/4514

Manuscript Features

atha baudhāyanacarakasautrāmaṇiprayogaḥ ||

Scribe adds notes on the margin.

Excerpts

«Beginning: »

|| śrīgaṇeśāya namaḥ ||

atha sautrāmaṇī prayogo vakṣyate || ||

sautrāmaṇīprayogo dvedhā | kaukilīty ekā caraketyaparā nityā kāmyā ceti svataṃtrā ʼgnyaṃgabhūtā ca tatra carakasautrāmaṇyāḥ prayoga ucyate | tasyāḥ paśukāla eva kālaḥ | pūrvedyur nāndīmukhaṃ rātrāv udakaśāṃtiṃ pratisarabandhaṃ ca kṛtvā paredyuḥ snānādipaṃcakaṃ kṛtvā jaghanena gārhapatyaṃ prākkuleṣu darbheṣu sapatnīko yajamāna upave(!)śya yāḥ purastād ityādi svargakāmaḥ sautrāmaṇyā yakṣya ity upavyāharaṇaṃ (fol. 1v1–4)

«End: »

apsu srucaṃ pratiṣṭhāpyābhipūrya tvāṃ vubhṛthaniṃ ca kuṇetyādi apsu surāliptaṃ saṃprakīrya aṃjalinopahatyotsicya utsicyayoktaṃ vimucyānyonya svapṛṣṭhe dhārayitvābhiṣekādinā snātvā vāsasi paridhāya pratiprasthātāraṃ codayitvā tīrtvodakāṃtaṃ prasasya - - - samidho gṛhītvottara vedyām abhyādhāyopasthāya barhirōpoṣaṇādipūrṇāṅgatyaṃtaṃ kṛtvā yajñavimokādi brāhmaṇatarpaṇāṃtaṃ kuryāt || || (fol. 6v4–8)

«Colophon: »

iti baudhāyanoktā sautrāmaṇī samāptā || || (fol. 6v8–9)

Microfilm Details

Reel No. B 374/41

Date of Filming 01-12-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-08-2009

Bibliography